Declension table of ?soryamāṇā

Deva

FeminineSingularDualPlural
Nominativesoryamāṇā soryamāṇe soryamāṇāḥ
Vocativesoryamāṇe soryamāṇe soryamāṇāḥ
Accusativesoryamāṇām soryamāṇe soryamāṇāḥ
Instrumentalsoryamāṇayā soryamāṇābhyām soryamāṇābhiḥ
Dativesoryamāṇāyai soryamāṇābhyām soryamāṇābhyaḥ
Ablativesoryamāṇāyāḥ soryamāṇābhyām soryamāṇābhyaḥ
Genitivesoryamāṇāyāḥ soryamāṇayoḥ soryamāṇānām
Locativesoryamāṇāyām soryamāṇayoḥ soryamāṇāsu

Adverb -soryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria