Declension table of ?soryamāṇa

Deva

NeuterSingularDualPlural
Nominativesoryamāṇam soryamāṇe soryamāṇāni
Vocativesoryamāṇa soryamāṇe soryamāṇāni
Accusativesoryamāṇam soryamāṇe soryamāṇāni
Instrumentalsoryamāṇena soryamāṇābhyām soryamāṇaiḥ
Dativesoryamāṇāya soryamāṇābhyām soryamāṇebhyaḥ
Ablativesoryamāṇāt soryamāṇābhyām soryamāṇebhyaḥ
Genitivesoryamāṇasya soryamāṇayoḥ soryamāṇānām
Locativesoryamāṇe soryamāṇayoḥ soryamāṇeṣu

Compound soryamāṇa -

Adverb -soryamāṇam -soryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria