Declension table of ?soritavatī

Deva

FeminineSingularDualPlural
Nominativesoritavatī soritavatyau soritavatyaḥ
Vocativesoritavati soritavatyau soritavatyaḥ
Accusativesoritavatīm soritavatyau soritavatīḥ
Instrumentalsoritavatyā soritavatībhyām soritavatībhiḥ
Dativesoritavatyai soritavatībhyām soritavatībhyaḥ
Ablativesoritavatyāḥ soritavatībhyām soritavatībhyaḥ
Genitivesoritavatyāḥ soritavatyoḥ soritavatīnām
Locativesoritavatyām soritavatyoḥ soritavatīṣu

Compound soritavati - soritavatī -

Adverb -soritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria