Declension table of ?soritavat

Deva

MasculineSingularDualPlural
Nominativesoritavān soritavantau soritavantaḥ
Vocativesoritavan soritavantau soritavantaḥ
Accusativesoritavantam soritavantau soritavataḥ
Instrumentalsoritavatā soritavadbhyām soritavadbhiḥ
Dativesoritavate soritavadbhyām soritavadbhyaḥ
Ablativesoritavataḥ soritavadbhyām soritavadbhyaḥ
Genitivesoritavataḥ soritavatoḥ soritavatām
Locativesoritavati soritavatoḥ soritavatsu

Compound soritavat -

Adverb -soritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria