Declension table of ?sorita

Deva

NeuterSingularDualPlural
Nominativesoritam sorite soritāni
Vocativesorita sorite soritāni
Accusativesoritam sorite soritāni
Instrumentalsoritena soritābhyām soritaiḥ
Dativesoritāya soritābhyām soritebhyaḥ
Ablativesoritāt soritābhyām soritebhyaḥ
Genitivesoritasya soritayoḥ soritānām
Locativesorite soritayoḥ soriteṣu

Compound sorita -

Adverb -soritam -soritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria