Declension table of ?sorita

Deva

MasculineSingularDualPlural
Nominativesoritaḥ soritau soritāḥ
Vocativesorita soritau soritāḥ
Accusativesoritam soritau soritān
Instrumentalsoritena soritābhyām soritaiḥ soritebhiḥ
Dativesoritāya soritābhyām soritebhyaḥ
Ablativesoritāt soritābhyām soritebhyaḥ
Genitivesoritasya soritayoḥ soritānām
Locativesorite soritayoḥ soriteṣu

Compound sorita -

Adverb -soritam -soritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria