Declension table of sopasarga

Deva

MasculineSingularDualPlural
Nominativesopasargaḥ sopasargau sopasargāḥ
Vocativesopasarga sopasargau sopasargāḥ
Accusativesopasargam sopasargau sopasargān
Instrumentalsopasargeṇa sopasargābhyām sopasargaiḥ sopasargebhiḥ
Dativesopasargāya sopasargābhyām sopasargebhyaḥ
Ablativesopasargāt sopasargābhyām sopasargebhyaḥ
Genitivesopasargasya sopasargayoḥ sopasargāṇām
Locativesopasarge sopasargayoḥ sopasargeṣu

Compound sopasarga -

Adverb -sopasargam -sopasargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria