सुबन्तावली ?सोपपद

Roma

पुमान्एकद्विबहु
प्रथमासोपपदः सोपपदौ सोपपदाः
सम्बोधनम्सोपपद सोपपदौ सोपपदाः
द्वितीयासोपपदम् सोपपदौ सोपपदान्
तृतीयासोपपदेन सोपपदाभ्याम् सोपपदैः सोपपदेभिः
चतुर्थीसोपपदाय सोपपदाभ्याम् सोपपदेभ्यः
पञ्चमीसोपपदात् सोपपदाभ्याम् सोपपदेभ्यः
षष्ठीसोपपदस्य सोपपदयोः सोपपदानाम्
सप्तमीसोपपदे सोपपदयोः सोपपदेषु

समास सोपपद

अव्यय ॰सोपपदम् ॰सोपपदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria