सुबन्तावली ?सोपम

Roma

पुमान्एकद्विबहु
प्रथमासोपमः सोपमौ सोपमाः
सम्बोधनम्सोपम सोपमौ सोपमाः
द्वितीयासोपमम् सोपमौ सोपमान्
तृतीयासोपमेन सोपमाभ्याम् सोपमैः सोपमेभिः
चतुर्थीसोपमाय सोपमाभ्याम् सोपमेभ्यः
पञ्चमीसोपमात् सोपमाभ्याम् सोपमेभ्यः
षष्ठीसोपमस्य सोपमयोः सोपमानाम्
सप्तमीसोपमे सोपमयोः सोपमेषु

समास सोपम

अव्यय ॰सोपमम् ॰सोपमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria