सुबन्तावली ?सोपहव

Roma

पुमान्एकद्विबहु
प्रथमासोपहवः सोपहवौ सोपहवाः
सम्बोधनम्सोपहव सोपहवौ सोपहवाः
द्वितीयासोपहवम् सोपहवौ सोपहवान्
तृतीयासोपहवेन सोपहवाभ्याम् सोपहवैः सोपहवेभिः
चतुर्थीसोपहवाय सोपहवाभ्याम् सोपहवेभ्यः
पञ्चमीसोपहवात् सोपहवाभ्याम् सोपहवेभ्यः
षष्ठीसोपहवस्य सोपहवयोः सोपहवानाम्
सप्तमीसोपहवे सोपहवयोः सोपहवेषु

समास सोपहव

अव्यय ॰सोपहवम् ॰सोपहवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria