सुबन्तावली ?सोपबर्हणा

Roma

स्त्रीएकद्विबहु
प्रथमासोपबर्हणा सोपबर्हणे सोपबर्हणाः
सम्बोधनम्सोपबर्हणे सोपबर्हणे सोपबर्हणाः
द्वितीयासोपबर्हणाम् सोपबर्हणे सोपबर्हणाः
तृतीयासोपबर्हणया सोपबर्हणाभ्याम् सोपबर्हणाभिः
चतुर्थीसोपबर्हणायै सोपबर्हणाभ्याम् सोपबर्हणाभ्यः
पञ्चमीसोपबर्हणायाः सोपबर्हणाभ्याम् सोपबर्हणाभ्यः
षष्ठीसोपबर्हणायाः सोपबर्हणयोः सोपबर्हणानाम्
सप्तमीसोपबर्हणायाम् सोपबर्हणयोः सोपबर्हणासु

अव्यय ॰सोपबर्हणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria