Declension table of sopānatva

Deva

NeuterSingularDualPlural
Nominativesopānatvam sopānatve sopānatvāni
Vocativesopānatva sopānatve sopānatvāni
Accusativesopānatvam sopānatve sopānatvāni
Instrumentalsopānatvena sopānatvābhyām sopānatvaiḥ
Dativesopānatvāya sopānatvābhyām sopānatvebhyaḥ
Ablativesopānatvāt sopānatvābhyām sopānatvebhyaḥ
Genitivesopānatvasya sopānatvayoḥ sopānatvānām
Locativesopānatve sopānatvayoḥ sopānatveṣu

Compound sopānatva -

Adverb -sopānatvam -sopānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria