सुबन्तावली ?सोमयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमासोमयज्ञः सोमयज्ञौ सोमयज्ञाः
सम्बोधनम्सोमयज्ञ सोमयज्ञौ सोमयज्ञाः
द्वितीयासोमयज्ञम् सोमयज्ञौ सोमयज्ञान्
तृतीयासोमयज्ञेन सोमयज्ञाभ्याम् सोमयज्ञैः सोमयज्ञेभिः
चतुर्थीसोमयज्ञाय सोमयज्ञाभ्याम् सोमयज्ञेभ्यः
पञ्चमीसोमयज्ञात् सोमयज्ञाभ्याम् सोमयज्ञेभ्यः
षष्ठीसोमयज्ञस्य सोमयज्ञयोः सोमयज्ञानाम्
सप्तमीसोमयज्ञे सोमयज्ञयोः सोमयज्ञेषु

समास सोमयज्ञ

अव्यय ॰सोमयज्ञम् ॰सोमयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria