सुबन्तावली ?सोमविक्रयिनी

Roma

स्त्रीएकद्विबहु
प्रथमासोमविक्रयिनी सोमविक्रयिन्यौ सोमविक्रयिन्यः
सम्बोधनम्सोमविक्रयिनि सोमविक्रयिन्यौ सोमविक्रयिन्यः
द्वितीयासोमविक्रयिनीम् सोमविक्रयिन्यौ सोमविक्रयिनीः
तृतीयासोमविक्रयिन्या सोमविक्रयिनीभ्याम् सोमविक्रयिनीभिः
चतुर्थीसोमविक्रयिन्यै सोमविक्रयिनीभ्याम् सोमविक्रयिनीभ्यः
पञ्चमीसोमविक्रयिन्याः सोमविक्रयिनीभ्याम् सोमविक्रयिनीभ्यः
षष्ठीसोमविक्रयिन्याः सोमविक्रयिन्योः सोमविक्रयिनीनाम्
सप्तमीसोमविक्रयिन्याम् सोमविक्रयिन्योः सोमविक्रयिनीषु

समास सोमविक्रयिनि सोमविक्रयिनी

अव्यय ॰सोमविक्रयिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria