सुबन्तावली ?सोमवतीव्रतकथा

Roma

स्त्रीएकद्विबहु
प्रथमासोमवतीव्रतकथा सोमवतीव्रतकथे सोमवतीव्रतकथाः
सम्बोधनम्सोमवतीव्रतकथे सोमवतीव्रतकथे सोमवतीव्रतकथाः
द्वितीयासोमवतीव्रतकथाम् सोमवतीव्रतकथे सोमवतीव्रतकथाः
तृतीयासोमवतीव्रतकथया सोमवतीव्रतकथाभ्याम् सोमवतीव्रतकथाभिः
चतुर्थीसोमवतीव्रतकथायै सोमवतीव्रतकथाभ्याम् सोमवतीव्रतकथाभ्यः
पञ्चमीसोमवतीव्रतकथायाः सोमवतीव्रतकथाभ्याम् सोमवतीव्रतकथाभ्यः
षष्ठीसोमवतीव्रतकथायाः सोमवतीव्रतकथयोः सोमवतीव्रतकथानाम्
सप्तमीसोमवतीव्रतकथायाम् सोमवतीव्रतकथयोः सोमवतीव्रतकथासु

अव्यय ॰सोमवतीव्रतकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria