Declension table of ?somavatī

Deva

FeminineSingularDualPlural
Nominativesomavatī somavatyau somavatyaḥ
Vocativesomavati somavatyau somavatyaḥ
Accusativesomavatīm somavatyau somavatīḥ
Instrumentalsomavatyā somavatībhyām somavatībhiḥ
Dativesomavatyai somavatībhyām somavatībhyaḥ
Ablativesomavatyāḥ somavatībhyām somavatībhyaḥ
Genitivesomavatyāḥ somavatyoḥ somavatīnām
Locativesomavatyām somavatyoḥ somavatīṣu

Compound somavati - somavatī -

Adverb -somavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria