सुबन्तावली ?सोमवहन

Roma

नपुंसकम्एकद्विबहु
प्रथमासोमवहनम् सोमवहने सोमवहनानि
सम्बोधनम्सोमवहन सोमवहने सोमवहनानि
द्वितीयासोमवहनम् सोमवहने सोमवहनानि
तृतीयासोमवहनेन सोमवहनाभ्याम् सोमवहनैः
चतुर्थीसोमवहनाय सोमवहनाभ्याम् सोमवहनेभ्यः
पञ्चमीसोमवहनात् सोमवहनाभ्याम् सोमवहनेभ्यः
षष्ठीसोमवहनस्य सोमवहनयोः सोमवहनानाम्
सप्तमीसोमवहने सोमवहनयोः सोमवहनेषु

समास सोमवहन

अव्यय ॰सोमवहनम् ॰सोमवहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria