Declension table of somavaṃśin

Deva

MasculineSingularDualPlural
Nominativesomavaṃśī somavaṃśinau somavaṃśinaḥ
Vocativesomavaṃśin somavaṃśinau somavaṃśinaḥ
Accusativesomavaṃśinam somavaṃśinau somavaṃśinaḥ
Instrumentalsomavaṃśinā somavaṃśibhyām somavaṃśibhiḥ
Dativesomavaṃśine somavaṃśibhyām somavaṃśibhyaḥ
Ablativesomavaṃśinaḥ somavaṃśibhyām somavaṃśibhyaḥ
Genitivesomavaṃśinaḥ somavaṃśinoḥ somavaṃśinām
Locativesomavaṃśini somavaṃśinoḥ somavaṃśiṣu

Compound somavaṃśi -

Adverb -somavaṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria