Declension table of somavaṃśa

Deva

MasculineSingularDualPlural
Nominativesomavaṃśaḥ somavaṃśau somavaṃśāḥ
Vocativesomavaṃśa somavaṃśau somavaṃśāḥ
Accusativesomavaṃśam somavaṃśau somavaṃśān
Instrumentalsomavaṃśena somavaṃśābhyām somavaṃśaiḥ somavaṃśebhiḥ
Dativesomavaṃśāya somavaṃśābhyām somavaṃśebhyaḥ
Ablativesomavaṃśāt somavaṃśābhyām somavaṃśebhyaḥ
Genitivesomavaṃśasya somavaṃśayoḥ somavaṃśānām
Locativesomavaṃśe somavaṃśayoḥ somavaṃśeṣu

Compound somavaṃśa -

Adverb -somavaṃśam -somavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria