सुबन्तावली ?सोमतिलकसूरि

Roma

पुमान्एकद्विबहु
प्रथमासोमतिलकसूरिः सोमतिलकसूरी सोमतिलकसूरयः
सम्बोधनम्सोमतिलकसूरे सोमतिलकसूरी सोमतिलकसूरयः
द्वितीयासोमतिलकसूरिम् सोमतिलकसूरी सोमतिलकसूरीन्
तृतीयासोमतिलकसूरिणा सोमतिलकसूरिभ्याम् सोमतिलकसूरिभिः
चतुर्थीसोमतिलकसूरये सोमतिलकसूरिभ्याम् सोमतिलकसूरिभ्यः
पञ्चमीसोमतिलकसूरेः सोमतिलकसूरिभ्याम् सोमतिलकसूरिभ्यः
षष्ठीसोमतिलकसूरेः सोमतिलकसूर्योः सोमतिलकसूरीणाम्
सप्तमीसोमतिलकसूरौ सोमतिलकसूर्योः सोमतिलकसूरिषु

समास सोमतिलकसूरि

अव्यय ॰सोमतिलकसूरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria