सुबन्तावली ?सोमसूत्रपञ्चविधान

Roma

नपुंसकम्एकद्विबहु
प्रथमासोमसूत्रपञ्चविधानम् सोमसूत्रपञ्चविधाने सोमसूत्रपञ्चविधानानि
सम्बोधनम्सोमसूत्रपञ्चविधान सोमसूत्रपञ्चविधाने सोमसूत्रपञ्चविधानानि
द्वितीयासोमसूत्रपञ्चविधानम् सोमसूत्रपञ्चविधाने सोमसूत्रपञ्चविधानानि
तृतीयासोमसूत्रपञ्चविधानेन सोमसूत्रपञ्चविधानाभ्याम् सोमसूत्रपञ्चविधानैः
चतुर्थीसोमसूत्रपञ्चविधानाय सोमसूत्रपञ्चविधानाभ्याम् सोमसूत्रपञ्चविधानेभ्यः
पञ्चमीसोमसूत्रपञ्चविधानात् सोमसूत्रपञ्चविधानाभ्याम् सोमसूत्रपञ्चविधानेभ्यः
षष्ठीसोमसूत्रपञ्चविधानस्य सोमसूत्रपञ्चविधानयोः सोमसूत्रपञ्चविधानानाम्
सप्तमीसोमसूत्रपञ्चविधाने सोमसूत्रपञ्चविधानयोः सोमसूत्रपञ्चविधानेषु

समास सोमसूत्रपञ्चविधान

अव्यय ॰सोमसूत्रपञ्चविधानम् ॰सोमसूत्रपञ्चविधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria