सुबन्तावली ?सोमसवन

Roma

पुमान्एकद्विबहु
प्रथमासोमसवनः सोमसवनौ सोमसवनाः
सम्बोधनम्सोमसवन सोमसवनौ सोमसवनाः
द्वितीयासोमसवनम् सोमसवनौ सोमसवनान्
तृतीयासोमसवनेन सोमसवनाभ्याम् सोमसवनैः सोमसवनेभिः
चतुर्थीसोमसवनाय सोमसवनाभ्याम् सोमसवनेभ्यः
पञ्चमीसोमसवनात् सोमसवनाभ्याम् सोमसवनेभ्यः
षष्ठीसोमसवनस्य सोमसवनयोः सोमसवनानाम्
सप्तमीसोमसवने सोमसवनयोः सोमसवनेषु

समास सोमसवन

अव्यय ॰सोमसवनम् ॰सोमसवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria