सुबन्तावली ?सोमसव

Roma

पुमान्एकद्विबहु
प्रथमासोमसवः सोमसवौ सोमसवाः
सम्बोधनम्सोमसव सोमसवौ सोमसवाः
द्वितीयासोमसवम् सोमसवौ सोमसवान्
तृतीयासोमसवेन सोमसवाभ्याम् सोमसवैः सोमसवेभिः
चतुर्थीसोमसवाय सोमसवाभ्याम् सोमसवेभ्यः
पञ्चमीसोमसवात् सोमसवाभ्याम् सोमसवेभ्यः
षष्ठीसोमसवस्य सोमसवयोः सोमसवानाम्
सप्तमीसोमसवे सोमसवयोः सोमसवेषु

समास सोमसव

अव्यय ॰सोमसवम् ॰सोमसवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria