सुबन्तावली ?सोमसत्सरु

Roma

नपुंसकम्एकद्विबहु
प्रथमासोमसत्सरु सोमसत्सरुणी सोमसत्सरूणि
सम्बोधनम्सोमसत्सरु सोमसत्सरुणी सोमसत्सरूणि
द्वितीयासोमसत्सरु सोमसत्सरुणी सोमसत्सरूणि
तृतीयासोमसत्सरुणा सोमसत्सरुभ्याम् सोमसत्सरुभिः
चतुर्थीसोमसत्सरुणे सोमसत्सरुभ्याम् सोमसत्सरुभ्यः
पञ्चमीसोमसत्सरुणः सोमसत्सरुभ्याम् सोमसत्सरुभ्यः
षष्ठीसोमसत्सरुणः सोमसत्सरुणोः सोमसत्सरूणाम्
सप्तमीसोमसत्सरुणि सोमसत्सरुणोः सोमसत्सरुषु

समास सोमसत्सरु

अव्यय ॰सोमसत्सरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria