सुबन्तावली ?सोमसखि

Roma

नपुंसकम्एकद्विबहु
प्रथमासोमसखि सोमसखिनी सोमसखीनि
सम्बोधनम्सोमसखि सोमसखिनी सोमसखीनि
द्वितीयासोमसखि सोमसखिनी सोमसखीनि
तृतीयासोमसखिना सोमसखिभ्याम् सोमसखिभिः
चतुर्थीसोमसखिने सोमसखिभ्याम् सोमसखिभ्यः
पञ्चमीसोमसखिनः सोमसखिभ्याम् सोमसखिभ्यः
षष्ठीसोमसखिनः सोमसखिनोः सोमसखीनाम्
सप्तमीसोमसखिनि सोमसखिनोः सोमसखिषु

समास सोमसखि

अव्यय ॰सोमसखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria