सुबन्तावली ?सोमरसोद्भव

Roma

नपुंसकम्एकद्विबहु
प्रथमासोमरसोद्भवम् सोमरसोद्भवे सोमरसोद्भवानि
सम्बोधनम्सोमरसोद्भव सोमरसोद्भवे सोमरसोद्भवानि
द्वितीयासोमरसोद्भवम् सोमरसोद्भवे सोमरसोद्भवानि
तृतीयासोमरसोद्भवेन सोमरसोद्भवाभ्याम् सोमरसोद्भवैः
चतुर्थीसोमरसोद्भवाय सोमरसोद्भवाभ्याम् सोमरसोद्भवेभ्यः
पञ्चमीसोमरसोद्भवात् सोमरसोद्भवाभ्याम् सोमरसोद्भवेभ्यः
षष्ठीसोमरसोद्भवस्य सोमरसोद्भवयोः सोमरसोद्भवानाम्
सप्तमीसोमरसोद्भवे सोमरसोद्भवयोः सोमरसोद्भवेषु

समास सोमरसोद्भव

अव्यय ॰सोमरसोद्भवम् ॰सोमरसोद्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria