सुबन्तावली ?सोमप्रयोगप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमासोमप्रयोगप्रायश्चित्तम् सोमप्रयोगप्रायश्चित्ते सोमप्रयोगप्रायश्चित्तानि
सम्बोधनम्सोमप्रयोगप्रायश्चित्त सोमप्रयोगप्रायश्चित्ते सोमप्रयोगप्रायश्चित्तानि
द्वितीयासोमप्रयोगप्रायश्चित्तम् सोमप्रयोगप्रायश्चित्ते सोमप्रयोगप्रायश्चित्तानि
तृतीयासोमप्रयोगप्रायश्चित्तेन सोमप्रयोगप्रायश्चित्ताभ्याम् सोमप्रयोगप्रायश्चित्तैः
चतुर्थीसोमप्रयोगप्रायश्चित्ताय सोमप्रयोगप्रायश्चित्ताभ्याम् सोमप्रयोगप्रायश्चित्तेभ्यः
पञ्चमीसोमप्रयोगप्रायश्चित्तात् सोमप्रयोगप्रायश्चित्ताभ्याम् सोमप्रयोगप्रायश्चित्तेभ्यः
षष्ठीसोमप्रयोगप्रायश्चित्तस्य सोमप्रयोगप्रायश्चित्तयोः सोमप्रयोगप्रायश्चित्तानाम्
सप्तमीसोमप्रयोगप्रायश्चित्ते सोमप्रयोगप्रायश्चित्तयोः सोमप्रयोगप्रायश्चित्तेषु

समास सोमप्रयोगप्रायश्चित्त

अव्यय ॰सोमप्रयोगप्रायश्चित्तम् ॰सोमप्रयोगप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria