सुबन्तावली ?सोमप्रतिप्रस्थातृप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमासोमप्रतिप्रस्थातृप्रयोगः सोमप्रतिप्रस्थातृप्रयोगौ सोमप्रतिप्रस्थातृप्रयोगाः
सम्बोधनम्सोमप्रतिप्रस्थातृप्रयोग सोमप्रतिप्रस्थातृप्रयोगौ सोमप्रतिप्रस्थातृप्रयोगाः
द्वितीयासोमप्रतिप्रस्थातृप्रयोगम् सोमप्रतिप्रस्थातृप्रयोगौ सोमप्रतिप्रस्थातृप्रयोगान्
तृतीयासोमप्रतिप्रस्थातृप्रयोगेण सोमप्रतिप्रस्थातृप्रयोगाभ्याम् सोमप्रतिप्रस्थातृप्रयोगैः सोमप्रतिप्रस्थातृप्रयोगेभिः
चतुर्थीसोमप्रतिप्रस्थातृप्रयोगाय सोमप्रतिप्रस्थातृप्रयोगाभ्याम् सोमप्रतिप्रस्थातृप्रयोगेभ्यः
पञ्चमीसोमप्रतिप्रस्थातृप्रयोगात् सोमप्रतिप्रस्थातृप्रयोगाभ्याम् सोमप्रतिप्रस्थातृप्रयोगेभ्यः
षष्ठीसोमप्रतिप्रस्थातृप्रयोगस्य सोमप्रतिप्रस्थातृप्रयोगयोः सोमप्रतिप्रस्थातृप्रयोगाणाम्
सप्तमीसोमप्रतिप्रस्थातृप्रयोगे सोमप्रतिप्रस्थातृप्रयोगयोः सोमप्रतिप्रस्थातृप्रयोगेषु

समास सोमप्रतिप्रस्थातृप्रयोग

अव्यय ॰सोमप्रतिप्रस्थातृप्रयोगम् ॰सोमप्रतिप्रस्थातृप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria