सुबन्तावली सोमप्रभ

Roma

पुमान्एकद्विबहु
प्रथमासोमप्रभः सोमप्रभौ सोमप्रभाः
सम्बोधनम्सोमप्रभ सोमप्रभौ सोमप्रभाः
द्वितीयासोमप्रभम् सोमप्रभौ सोमप्रभान्
तृतीयासोमप्रभेण सोमप्रभाभ्याम् सोमप्रभैः सोमप्रभेभिः
चतुर्थीसोमप्रभाय सोमप्रभाभ्याम् सोमप्रभेभ्यः
पञ्चमीसोमप्रभात् सोमप्रभाभ्याम् सोमप्रभेभ्यः
षष्ठीसोमप्रभस्य सोमप्रभयोः सोमप्रभाणाम्
सप्तमीसोमप्रभे सोमप्रभयोः सोमप्रभेषु

समास सोमप्रभ

अव्यय ॰सोमप्रभम् ॰सोमप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria