सुबन्तावली ?सोमपञ्चक

Roma

नपुंसकम्एकद्विबहु
प्रथमासोमपञ्चकम् सोमपञ्चके सोमपञ्चकानि
सम्बोधनम्सोमपञ्चक सोमपञ्चके सोमपञ्चकानि
द्वितीयासोमपञ्चकम् सोमपञ्चके सोमपञ्चकानि
तृतीयासोमपञ्चकेन सोमपञ्चकाभ्याम् सोमपञ्चकैः
चतुर्थीसोमपञ्चकाय सोमपञ्चकाभ्याम् सोमपञ्चकेभ्यः
पञ्चमीसोमपञ्चकात् सोमपञ्चकाभ्याम् सोमपञ्चकेभ्यः
षष्ठीसोमपञ्चकस्य सोमपञ्चकयोः सोमपञ्चकानाम्
सप्तमीसोमपञ्चके सोमपञ्चकयोः सोमपञ्चकेषु

समास सोमपञ्चक

अव्यय ॰सोमपञ्चकम् ॰सोमपञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria