सुबन्तावली ?सोमपरिबाध्

Roma

नपुंसकम्एकद्विबहु
प्रथमासोमपरिभात् सोमपरिबाधी सोमपरिबान्धि
सम्बोधनम्सोमपरिभात् सोमपरिबाधी सोमपरिबान्धि
द्वितीयासोमपरिभात् सोमपरिबाधी सोमपरिबान्धि
तृतीयासोमपरिबाधा सोमपरिभाद्भ्याम् सोमपरिभाद्भिः
चतुर्थीसोमपरिबाधे सोमपरिभाद्भ्याम् सोमपरिभाद्भ्यः
पञ्चमीसोमपरिबाधः सोमपरिभाद्भ्याम् सोमपरिभाद्भ्यः
षष्ठीसोमपरिबाधः सोमपरिबाधोः सोमपरिबाधाम्
सप्तमीसोमपरिबाधि सोमपरिबाधोः सोमपरिभात्सु

समास सोमपरिभात्

अव्यय ॰सोमपरिभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria