Declension table of somanāthapura

Deva

NeuterSingularDualPlural
Nominativesomanāthapuram somanāthapure somanāthapurāṇi
Vocativesomanāthapura somanāthapure somanāthapurāṇi
Accusativesomanāthapuram somanāthapure somanāthapurāṇi
Instrumentalsomanāthapureṇa somanāthapurābhyām somanāthapuraiḥ
Dativesomanāthapurāya somanāthapurābhyām somanāthapurebhyaḥ
Ablativesomanāthapurāt somanāthapurābhyām somanāthapurebhyaḥ
Genitivesomanāthapurasya somanāthapurayoḥ somanāthapurāṇām
Locativesomanāthapure somanāthapurayoḥ somanāthapureṣu

Compound somanāthapura -

Adverb -somanāthapuram -somanāthapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria