Declension table of somanāthapattana

Deva

NeuterSingularDualPlural
Nominativesomanāthapattanam somanāthapattane somanāthapattanāni
Vocativesomanāthapattana somanāthapattane somanāthapattanāni
Accusativesomanāthapattanam somanāthapattane somanāthapattanāni
Instrumentalsomanāthapattanena somanāthapattanābhyām somanāthapattanaiḥ
Dativesomanāthapattanāya somanāthapattanābhyām somanāthapattanebhyaḥ
Ablativesomanāthapattanāt somanāthapattanābhyām somanāthapattanebhyaḥ
Genitivesomanāthapattanasya somanāthapattanayoḥ somanāthapattanānām
Locativesomanāthapattane somanāthapattanayoḥ somanāthapattaneṣu

Compound somanāthapattana -

Adverb -somanāthapattanam -somanāthapattanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria