सुबन्तावली ?सोमनाथभट्ट

Roma

पुमान्एकद्विबहु
प्रथमासोमनाथभट्टः सोमनाथभट्टौ सोमनाथभट्टाः
सम्बोधनम्सोमनाथभट्ट सोमनाथभट्टौ सोमनाथभट्टाः
द्वितीयासोमनाथभट्टम् सोमनाथभट्टौ सोमनाथभट्टान्
तृतीयासोमनाथभट्टेन सोमनाथभट्टाभ्याम् सोमनाथभट्टैः सोमनाथभट्टेभिः
चतुर्थीसोमनाथभट्टाय सोमनाथभट्टाभ्याम् सोमनाथभट्टेभ्यः
पञ्चमीसोमनाथभट्टात् सोमनाथभट्टाभ्याम् सोमनाथभट्टेभ्यः
षष्ठीसोमनाथभट्टस्य सोमनाथभट्टयोः सोमनाथभट्टानाम्
सप्तमीसोमनाथभट्टे सोमनाथभट्टयोः सोमनाथभट्टेषु

समास सोमनाथभट्ट

अव्यय ॰सोमनाथभट्टम् ॰सोमनाथभट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria