सुबन्तावली ?सोममय

Roma

पुमान्एकद्विबहु
प्रथमासोममयः सोममयौ सोममयाः
सम्बोधनम्सोममय सोममयौ सोममयाः
द्वितीयासोममयम् सोममयौ सोममयान्
तृतीयासोममयेन सोममयाभ्याम् सोममयैः सोममयेभिः
चतुर्थीसोममयाय सोममयाभ्याम् सोममयेभ्यः
पञ्चमीसोममयात् सोममयाभ्याम् सोममयेभ्यः
षष्ठीसोममयस्य सोममययोः सोममयानाम्
सप्तमीसोममये सोममययोः सोममयेषु

समास सोममय

अव्यय ॰सोममयम् ॰सोममयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria