सुबन्तावली ?सोममख

Roma

पुमान्एकद्विबहु
प्रथमासोममखः सोममखौ सोममखाः
सम्बोधनम्सोममख सोममखौ सोममखाः
द्वितीयासोममखम् सोममखौ सोममखान्
तृतीयासोममखेन सोममखाभ्याम् सोममखैः सोममखेभिः
चतुर्थीसोममखाय सोममखाभ्याम् सोममखेभ्यः
पञ्चमीसोममखात् सोममखाभ्याम् सोममखेभ्यः
षष्ठीसोममखस्य सोममखयोः सोममखानाम्
सप्तमीसोममखे सोममखयोः सोममखेषु

समास सोममख

अव्यय ॰सोममखम् ॰सोममखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria