सुबन्तावली ?सोममद

Roma

पुमान्एकद्विबहु
प्रथमासोममदः सोममदौ सोममदाः
सम्बोधनम्सोममद सोममदौ सोममदाः
द्वितीयासोममदम् सोममदौ सोममदान्
तृतीयासोममदेन सोममदाभ्याम् सोममदैः सोममदेभिः
चतुर्थीसोममदाय सोममदाभ्याम् सोममदेभ्यः
पञ्चमीसोममदात् सोममदाभ्याम् सोममदेभ्यः
षष्ठीसोममदस्य सोममदयोः सोममदानाम्
सप्तमीसोममदे सोममदयोः सोममदेषु

समास सोममद

अव्यय ॰सोममदम् ॰सोममदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria