सुबन्तावली ?सोममद्

Roma

पुमान्एकद्विबहु
प्रथमासोममत् सोममदौ सोममदः
सम्बोधनम्सोममत् सोममदौ सोममदः
द्वितीयासोममदम् सोममदौ सोममदः
तृतीयासोममदा सोममद्भ्याम् सोममद्भिः
चतुर्थीसोममदे सोममद्भ्याम् सोममद्भ्यः
पञ्चमीसोममदः सोममद्भ्याम् सोममद्भ्यः
षष्ठीसोममदः सोममदोः सोममदाम्
सप्तमीसोममदि सोममदोः सोममत्सु

समास सोममत्

अव्यय ॰सोममत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria