सुबन्तावली ?सोमक्रतवीय

Roma

नपुंसकम्एकद्विबहु
प्रथमासोमक्रतवीयम् सोमक्रतवीये सोमक्रतवीयानि
सम्बोधनम्सोमक्रतवीय सोमक्रतवीये सोमक्रतवीयानि
द्वितीयासोमक्रतवीयम् सोमक्रतवीये सोमक्रतवीयानि
तृतीयासोमक्रतवीयेन सोमक्रतवीयाभ्याम् सोमक्रतवीयैः
चतुर्थीसोमक्रतवीयाय सोमक्रतवीयाभ्याम् सोमक्रतवीयेभ्यः
पञ्चमीसोमक्रतवीयात् सोमक्रतवीयाभ्याम् सोमक्रतवीयेभ्यः
षष्ठीसोमक्रतवीयस्य सोमक्रतवीययोः सोमक्रतवीयानाम्
सप्तमीसोमक्रतवीये सोमक्रतवीययोः सोमक्रतवीयेषु

समास सोमक्रतवीय

अव्यय ॰सोमक्रतवीयम् ॰सोमक्रतवीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria