सुबन्तावली ?सोमकवि

Roma

पुमान्एकद्विबहु
प्रथमासोमकविः सोमकवी सोमकवयः
सम्बोधनम्सोमकवे सोमकवी सोमकवयः
द्वितीयासोमकविम् सोमकवी सोमकवीन्
तृतीयासोमकविना सोमकविभ्याम् सोमकविभिः
चतुर्थीसोमकवये सोमकविभ्याम् सोमकविभ्यः
पञ्चमीसोमकवेः सोमकविभ्याम् सोमकविभ्यः
षष्ठीसोमकवेः सोमकव्योः सोमकवीनाम्
सप्तमीसोमकवौ सोमकव्योः सोमकविषु

समास सोमकवि

अव्यय ॰सोमकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria