Declension table of somakānta

Deva

NeuterSingularDualPlural
Nominativesomakāntam somakānte somakāntāni
Vocativesomakānta somakānte somakāntāni
Accusativesomakāntam somakānte somakāntāni
Instrumentalsomakāntena somakāntābhyām somakāntaiḥ
Dativesomakāntāya somakāntābhyām somakāntebhyaḥ
Ablativesomakāntāt somakāntābhyām somakāntebhyaḥ
Genitivesomakāntasya somakāntayoḥ somakāntānām
Locativesomakānte somakāntayoḥ somakānteṣu

Compound somakānta -

Adverb -somakāntam -somakāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria