सुबन्तावली सोमदत्त

Roma

पुमान्एकद्विबहु
प्रथमासोमदत्तः सोमदत्तौ सोमदत्ताः
सम्बोधनम्सोमदत्त सोमदत्तौ सोमदत्ताः
द्वितीयासोमदत्तम् सोमदत्तौ सोमदत्तान्
तृतीयासोमदत्तेन सोमदत्ताभ्याम् सोमदत्तैः सोमदत्तेभिः
चतुर्थीसोमदत्ताय सोमदत्ताभ्याम् सोमदत्तेभ्यः
पञ्चमीसोमदत्तात् सोमदत्ताभ्याम् सोमदत्तेभ्यः
षष्ठीसोमदत्तस्य सोमदत्तयोः सोमदत्तानाम्
सप्तमीसोमदत्ते सोमदत्तयोः सोमदत्तेषु

समास सोमदत्त

अव्यय ॰सोमदत्तम् ॰सोमदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria