सुबन्तावली ?सोमचक्षस्

Roma

पुमान्एकद्विबहु
प्रथमासोमचक्षाः सोमचक्षसौ सोमचक्षसः
सम्बोधनम्सोमचक्षः सोमचक्षसौ सोमचक्षसः
द्वितीयासोमचक्षसम् सोमचक्षसौ सोमचक्षसः
तृतीयासोमचक्षसा सोमचक्षोभ्याम् सोमचक्षोभिः
चतुर्थीसोमचक्षसे सोमचक्षोभ्याम् सोमचक्षोभ्यः
पञ्चमीसोमचक्षसः सोमचक्षोभ्याम् सोमचक्षोभ्यः
षष्ठीसोमचक्षसः सोमचक्षसोः सोमचक्षसाम्
सप्तमीसोमचक्षसि सोमचक्षसोः सोमचक्षःसु

समास सोमचक्षस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria