सुबन्तावली ?सोमभव

Roma

पुमान्एकद्विबहु
प्रथमासोमभवः सोमभवौ सोमभवाः
सम्बोधनम्सोमभव सोमभवौ सोमभवाः
द्वितीयासोमभवम् सोमभवौ सोमभवान्
तृतीयासोमभवेन सोमभवाभ्याम् सोमभवैः सोमभवेभिः
चतुर्थीसोमभवाय सोमभवाभ्याम् सोमभवेभ्यः
पञ्चमीसोमभवात् सोमभवाभ्याम् सोमभवेभ्यः
षष्ठीसोमभवस्य सोमभवयोः सोमभवानाम्
सप्तमीसोमभवे सोमभवयोः सोमभवेषु

समास सोमभव

अव्यय ॰सोमभवम् ॰सोमभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria