सुबन्तावली ?सोमभक्षविवेक

Roma

पुमान्एकद्विबहु
प्रथमासोमभक्षविवेकः सोमभक्षविवेकौ सोमभक्षविवेकाः
सम्बोधनम्सोमभक्षविवेक सोमभक्षविवेकौ सोमभक्षविवेकाः
द्वितीयासोमभक्षविवेकम् सोमभक्षविवेकौ सोमभक्षविवेकान्
तृतीयासोमभक्षविवेकेण सोमभक्षविवेकाभ्याम् सोमभक्षविवेकैः सोमभक्षविवेकेभिः
चतुर्थीसोमभक्षविवेकाय सोमभक्षविवेकाभ्याम् सोमभक्षविवेकेभ्यः
पञ्चमीसोमभक्षविवेकात् सोमभक्षविवेकाभ्याम् सोमभक्षविवेकेभ्यः
षष्ठीसोमभक्षविवेकस्य सोमभक्षविवेकयोः सोमभक्षविवेकाणाम्
सप्तमीसोमभक्षविवेके सोमभक्षविवेकयोः सोमभक्षविवेकेषु

समास सोमभक्षविवेक

अव्यय ॰सोमभक्षविवेकम् ॰सोमभक्षविवेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria