सुबन्तावली ?सोमभक्षजप

Roma

पुमान्एकद्विबहु
प्रथमासोमभक्षजपः सोमभक्षजपौ सोमभक्षजपाः
सम्बोधनम्सोमभक्षजप सोमभक्षजपौ सोमभक्षजपाः
द्वितीयासोमभक्षजपम् सोमभक्षजपौ सोमभक्षजपान्
तृतीयासोमभक्षजपेन सोमभक्षजपाभ्याम् सोमभक्षजपैः सोमभक्षजपेभिः
चतुर्थीसोमभक्षजपाय सोमभक्षजपाभ्याम् सोमभक्षजपेभ्यः
पञ्चमीसोमभक्षजपात् सोमभक्षजपाभ्याम् सोमभक्षजपेभ्यः
षष्ठीसोमभक्षजपस्य सोमभक्षजपयोः सोमभक्षजपानाम्
सप्तमीसोमभक्षजपे सोमभक्षजपयोः सोमभक्षजपेषु

समास सोमभक्षजप

अव्यय ॰सोमभक्षजपम् ॰सोमभक्षजपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria