सुबन्तावली ?सोमबन्धु

Roma

पुमान्एकद्विबहु
प्रथमासोमबन्धुः सोमबन्धू सोमबन्धवः
सम्बोधनम्सोमबन्धो सोमबन्धू सोमबन्धवः
द्वितीयासोमबन्धुम् सोमबन्धू सोमबन्धून्
तृतीयासोमबन्धुना सोमबन्धुभ्याम् सोमबन्धुभिः
चतुर्थीसोमबन्धवे सोमबन्धुभ्याम् सोमबन्धुभ्यः
पञ्चमीसोमबन्धोः सोमबन्धुभ्याम् सोमबन्धुभ्यः
षष्ठीसोमबन्धोः सोमबन्ध्वोः सोमबन्धूनाम्
सप्तमीसोमबन्धौ सोमबन्ध्वोः सोमबन्धुषु

समास सोमबन्धु

अव्यय ॰सोमबन्धु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria