सुबन्तावली ?सोमाग्निष्टोम

Roma

पुमान्एकद्विबहु
प्रथमासोमाग्निष्टोमः सोमाग्निष्टोमौ सोमाग्निष्टोमाः
सम्बोधनम्सोमाग्निष्टोम सोमाग्निष्टोमौ सोमाग्निष्टोमाः
द्वितीयासोमाग्निष्टोमम् सोमाग्निष्टोमौ सोमाग्निष्टोमान्
तृतीयासोमाग्निष्टोमेन सोमाग्निष्टोमाभ्याम् सोमाग्निष्टोमैः सोमाग्निष्टोमेभिः
चतुर्थीसोमाग्निष्टोमाय सोमाग्निष्टोमाभ्याम् सोमाग्निष्टोमेभ्यः
पञ्चमीसोमाग्निष्टोमात् सोमाग्निष्टोमाभ्याम् सोमाग्निष्टोमेभ्यः
षष्ठीसोमाग्निष्टोमस्य सोमाग्निष्टोमयोः सोमाग्निष्टोमानाम्
सप्तमीसोमाग्निष्टोमे सोमाग्निष्टोमयोः सोमाग्निष्टोमेषु

समास सोमाग्निष्टोम

अव्यय ॰सोमाग्निष्टोमम् ॰सोमाग्निष्टोमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria