Declension table of sollāsa

Deva

NeuterSingularDualPlural
Nominativesollāsam sollāse sollāsāni
Vocativesollāsa sollāse sollāsāni
Accusativesollāsam sollāse sollāsāni
Instrumentalsollāsena sollāsābhyām sollāsaiḥ
Dativesollāsāya sollāsābhyām sollāsebhyaḥ
Ablativesollāsāt sollāsābhyām sollāsebhyaḥ
Genitivesollāsasya sollāsayoḥ sollāsānām
Locativesollāse sollāsayoḥ sollāseṣu

Compound sollāsa -

Adverb -sollāsam -sollāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria