Declension table of sollāsa

Deva

MasculineSingularDualPlural
Nominativesollāsaḥ sollāsau sollāsāḥ
Vocativesollāsa sollāsau sollāsāḥ
Accusativesollāsam sollāsau sollāsān
Instrumentalsollāsena sollāsābhyām sollāsaiḥ sollāsebhiḥ
Dativesollāsāya sollāsābhyām sollāsebhyaḥ
Ablativesollāsāt sollāsābhyām sollāsebhyaḥ
Genitivesollāsasya sollāsayoḥ sollāsānām
Locativesollāse sollāsayoḥ sollāseṣu

Compound sollāsa -

Adverb -sollāsam -sollāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria